Declension table of ?cipiṭā

Deva

FeminineSingularDualPlural
Nominativecipiṭā cipiṭe cipiṭāḥ
Vocativecipiṭe cipiṭe cipiṭāḥ
Accusativecipiṭām cipiṭe cipiṭāḥ
Instrumentalcipiṭayā cipiṭābhyām cipiṭābhiḥ
Dativecipiṭāyai cipiṭābhyām cipiṭābhyaḥ
Ablativecipiṭāyāḥ cipiṭābhyām cipiṭābhyaḥ
Genitivecipiṭāyāḥ cipiṭayoḥ cipiṭānām
Locativecipiṭāyām cipiṭayoḥ cipiṭāsu

Adverb -cipiṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria