Declension table of ?cipiṭa

Deva

MasculineSingularDualPlural
Nominativecipiṭaḥ cipiṭau cipiṭāḥ
Vocativecipiṭa cipiṭau cipiṭāḥ
Accusativecipiṭam cipiṭau cipiṭān
Instrumentalcipiṭena cipiṭābhyām cipiṭaiḥ cipiṭebhiḥ
Dativecipiṭāya cipiṭābhyām cipiṭebhyaḥ
Ablativecipiṭāt cipiṭābhyām cipiṭebhyaḥ
Genitivecipiṭasya cipiṭayoḥ cipiṭānām
Locativecipiṭe cipiṭayoḥ cipiṭeṣu

Compound cipiṭa -

Adverb -cipiṭam -cipiṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria