Declension table of ?cipaṭā

Deva

FeminineSingularDualPlural
Nominativecipaṭā cipaṭe cipaṭāḥ
Vocativecipaṭe cipaṭe cipaṭāḥ
Accusativecipaṭām cipaṭe cipaṭāḥ
Instrumentalcipaṭayā cipaṭābhyām cipaṭābhiḥ
Dativecipaṭāyai cipaṭābhyām cipaṭābhyaḥ
Ablativecipaṭāyāḥ cipaṭābhyām cipaṭābhyaḥ
Genitivecipaṭāyāḥ cipaṭayoḥ cipaṭānām
Locativecipaṭāyām cipaṭayoḥ cipaṭāsu

Adverb -cipaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria