Declension table of ?cintāyajña

Deva

MasculineSingularDualPlural
Nominativecintāyajñaḥ cintāyajñau cintāyajñāḥ
Vocativecintāyajña cintāyajñau cintāyajñāḥ
Accusativecintāyajñam cintāyajñau cintāyajñān
Instrumentalcintāyajñena cintāyajñābhyām cintāyajñaiḥ cintāyajñebhiḥ
Dativecintāyajñāya cintāyajñābhyām cintāyajñebhyaḥ
Ablativecintāyajñāt cintāyajñābhyām cintāyajñebhyaḥ
Genitivecintāyajñasya cintāyajñayoḥ cintāyajñānām
Locativecintāyajñe cintāyajñayoḥ cintāyajñeṣu

Compound cintāyajña -

Adverb -cintāyajñam -cintāyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria