Declension table of ?cintāvaśa

Deva

NeuterSingularDualPlural
Nominativecintāvaśam cintāvaśe cintāvaśāni
Vocativecintāvaśa cintāvaśe cintāvaśāni
Accusativecintāvaśam cintāvaśe cintāvaśāni
Instrumentalcintāvaśena cintāvaśābhyām cintāvaśaiḥ
Dativecintāvaśāya cintāvaśābhyām cintāvaśebhyaḥ
Ablativecintāvaśāt cintāvaśābhyām cintāvaśebhyaḥ
Genitivecintāvaśasya cintāvaśayoḥ cintāvaśānām
Locativecintāvaśe cintāvaśayoḥ cintāvaśeṣu

Compound cintāvaśa -

Adverb -cintāvaśam -cintāvaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria