Declension table of ?cintāratnāyita

Deva

NeuterSingularDualPlural
Nominativecintāratnāyitam cintāratnāyite cintāratnāyitāni
Vocativecintāratnāyita cintāratnāyite cintāratnāyitāni
Accusativecintāratnāyitam cintāratnāyite cintāratnāyitāni
Instrumentalcintāratnāyitena cintāratnāyitābhyām cintāratnāyitaiḥ
Dativecintāratnāyitāya cintāratnāyitābhyām cintāratnāyitebhyaḥ
Ablativecintāratnāyitāt cintāratnāyitābhyām cintāratnāyitebhyaḥ
Genitivecintāratnāyitasya cintāratnāyitayoḥ cintāratnāyitānām
Locativecintāratnāyite cintāratnāyitayoḥ cintāratnāyiteṣu

Compound cintāratnāyita -

Adverb -cintāratnāyitam -cintāratnāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria