Declension table of ?cintāpara

Deva

NeuterSingularDualPlural
Nominativecintāparam cintāpare cintāparāṇi
Vocativecintāpara cintāpare cintāparāṇi
Accusativecintāparam cintāpare cintāparāṇi
Instrumentalcintāpareṇa cintāparābhyām cintāparaiḥ
Dativecintāparāya cintāparābhyām cintāparebhyaḥ
Ablativecintāparāt cintāparābhyām cintāparebhyaḥ
Genitivecintāparasya cintāparayoḥ cintāparāṇām
Locativecintāpare cintāparayoḥ cintāpareṣu

Compound cintāpara -

Adverb -cintāparam -cintāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria