Declension table of ?cimicimā

Deva

FeminineSingularDualPlural
Nominativecimicimā cimicime cimicimāḥ
Vocativecimicime cimicime cimicimāḥ
Accusativecimicimām cimicime cimicimāḥ
Instrumentalcimicimayā cimicimābhyām cimicimābhiḥ
Dativecimicimāyai cimicimābhyām cimicimābhyaḥ
Ablativecimicimāyāḥ cimicimābhyām cimicimābhyaḥ
Genitivecimicimāyāḥ cimicimayoḥ cimicimānām
Locativecimicimāyām cimicimayoḥ cimicimāsu

Adverb -cimicimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria