Declension table of cilli

Deva

FeminineSingularDualPlural
Nominativecilliḥ cillī cillayaḥ
Vocativecille cillī cillayaḥ
Accusativecillim cillī cillīḥ
Instrumentalcillyā cillibhyām cillibhiḥ
Dativecillyai cillaye cillibhyām cillibhyaḥ
Ablativecillyāḥ cilleḥ cillibhyām cillibhyaḥ
Genitivecillyāḥ cilleḥ cillyoḥ cillīnām
Locativecillyām cillau cillyoḥ cilliṣu

Compound cilli -

Adverb -cilli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria