Declension table of ?cillakā

Deva

FeminineSingularDualPlural
Nominativecillakā cillake cillakāḥ
Vocativecillake cillake cillakāḥ
Accusativecillakām cillake cillakāḥ
Instrumentalcillakayā cillakābhyām cillakābhiḥ
Dativecillakāyai cillakābhyām cillakābhyaḥ
Ablativecillakāyāḥ cillakābhyām cillakābhyaḥ
Genitivecillakāyāḥ cillakayoḥ cillakānām
Locativecillakāyām cillakayoḥ cillakāsu

Adverb -cillakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria