Declension table of ?cillābha

Deva

MasculineSingularDualPlural
Nominativecillābhaḥ cillābhau cillābhāḥ
Vocativecillābha cillābhau cillābhāḥ
Accusativecillābham cillābhau cillābhān
Instrumentalcillābhena cillābhābhyām cillābhaiḥ cillābhebhiḥ
Dativecillābhāya cillābhābhyām cillābhebhyaḥ
Ablativecillābhāt cillābhābhyām cillābhebhyaḥ
Genitivecillābhasya cillābhayoḥ cillābhānām
Locativecillābhe cillābhayoḥ cillābheṣu

Compound cillābha -

Adverb -cillābham -cillābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria