Declension table of cilla

Deva

MasculineSingularDualPlural
Nominativecillaḥ cillau cillāḥ
Vocativecilla cillau cillāḥ
Accusativecillam cillau cillān
Instrumentalcillena cillābhyām cillaiḥ cillebhiḥ
Dativecillāya cillābhyām cillebhyaḥ
Ablativecillāt cillābhyām cillebhyaḥ
Genitivecillasya cillayoḥ cillānām
Locativecille cillayoḥ cilleṣu

Compound cilla -

Adverb -cillam -cillāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria