Declension table of ?cikuritā

Deva

FeminineSingularDualPlural
Nominativecikuritā cikurite cikuritāḥ
Vocativecikurite cikurite cikuritāḥ
Accusativecikuritām cikurite cikuritāḥ
Instrumentalcikuritayā cikuritābhyām cikuritābhiḥ
Dativecikuritāyai cikuritābhyām cikuritābhyaḥ
Ablativecikuritāyāḥ cikuritābhyām cikuritābhyaḥ
Genitivecikuritāyāḥ cikuritayoḥ cikuritānām
Locativecikuritāyām cikuritayoḥ cikuritāsu

Adverb -cikuritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria