Declension table of ?cikurita

Deva

MasculineSingularDualPlural
Nominativecikuritaḥ cikuritau cikuritāḥ
Vocativecikurita cikuritau cikuritāḥ
Accusativecikuritam cikuritau cikuritān
Instrumentalcikuritena cikuritābhyām cikuritaiḥ cikuritebhiḥ
Dativecikuritāya cikuritābhyām cikuritebhyaḥ
Ablativecikuritāt cikuritābhyām cikuritebhyaḥ
Genitivecikuritasya cikuritayoḥ cikuritānām
Locativecikurite cikuritayoḥ cikuriteṣu

Compound cikurita -

Adverb -cikuritam -cikuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria