Declension table of ?cikurabhāra

Deva

MasculineSingularDualPlural
Nominativecikurabhāraḥ cikurabhārau cikurabhārāḥ
Vocativecikurabhāra cikurabhārau cikurabhārāḥ
Accusativecikurabhāram cikurabhārau cikurabhārān
Instrumentalcikurabhāreṇa cikurabhārābhyām cikurabhāraiḥ cikurabhārebhiḥ
Dativecikurabhārāya cikurabhārābhyām cikurabhārebhyaḥ
Ablativecikurabhārāt cikurabhārābhyām cikurabhārebhyaḥ
Genitivecikurabhārasya cikurabhārayoḥ cikurabhārāṇām
Locativecikurabhāre cikurabhārayoḥ cikurabhāreṣu

Compound cikurabhāra -

Adverb -cikurabhāram -cikurabhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria