Declension table of ?cikrīḍiṣu_ā

Deva

FeminineSingularDualPlural
Nominativecikrīḍiṣu_ā cikrīḍiṣu_e cikrīḍiṣu_āḥ
Vocativecikrīḍiṣu_e cikrīḍiṣu_e cikrīḍiṣu_āḥ
Accusativecikrīḍiṣu_ām cikrīḍiṣu_e cikrīḍiṣu_āḥ
Instrumentalcikrīḍiṣu_ayā cikrīḍiṣu_ābhyām cikrīḍiṣu_ābhiḥ
Dativecikrīḍiṣu_āyai cikrīḍiṣu_ābhyām cikrīḍiṣu_ābhyaḥ
Ablativecikrīḍiṣu_āyāḥ cikrīḍiṣu_ābhyām cikrīḍiṣu_ābhyaḥ
Genitivecikrīḍiṣu_āyāḥ cikrīḍiṣu_ayoḥ cikrīḍiṣu_ānām
Locativecikrīḍiṣu_āyām cikrīḍiṣu_ayoḥ cikrīḍiṣu_āsu

Adverb -cikrīḍiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria