Declension table of ?cikrīḍiṣu

Deva

NeuterSingularDualPlural
Nominativecikrīḍiṣu cikrīḍiṣuṇī cikrīḍiṣūṇi
Vocativecikrīḍiṣu cikrīḍiṣuṇī cikrīḍiṣūṇi
Accusativecikrīḍiṣu cikrīḍiṣuṇī cikrīḍiṣūṇi
Instrumentalcikrīḍiṣuṇā cikrīḍiṣubhyām cikrīḍiṣubhiḥ
Dativecikrīḍiṣuṇe cikrīḍiṣubhyām cikrīḍiṣubhyaḥ
Ablativecikrīḍiṣuṇaḥ cikrīḍiṣubhyām cikrīḍiṣubhyaḥ
Genitivecikrīḍiṣuṇaḥ cikrīḍiṣuṇoḥ cikrīḍiṣūṇām
Locativecikrīḍiṣuṇi cikrīḍiṣuṇoḥ cikrīḍiṣuṣu

Compound cikrīḍiṣu -

Adverb -cikrīḍiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria