Declension table of ?cikitu

Deva

FeminineSingularDualPlural
Nominativecikituḥ cikitū cikitavaḥ
Vocativecikito cikitū cikitavaḥ
Accusativecikitum cikitū cikitūḥ
Instrumentalcikitvā cikitubhyām cikitubhiḥ
Dativecikitvai cikitave cikitubhyām cikitubhyaḥ
Ablativecikitvāḥ cikitoḥ cikitubhyām cikitubhyaḥ
Genitivecikitvāḥ cikitoḥ cikitvoḥ cikitūnām
Locativecikitvām cikitau cikitvoḥ cikituṣu

Compound cikitu -

Adverb -cikitu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria