Declension table of ?cikitsāśāstra

Deva

NeuterSingularDualPlural
Nominativecikitsāśāstram cikitsāśāstre cikitsāśāstrāṇi
Vocativecikitsāśāstra cikitsāśāstre cikitsāśāstrāṇi
Accusativecikitsāśāstram cikitsāśāstre cikitsāśāstrāṇi
Instrumentalcikitsāśāstreṇa cikitsāśāstrābhyām cikitsāśāstraiḥ
Dativecikitsāśāstrāya cikitsāśāstrābhyām cikitsāśāstrebhyaḥ
Ablativecikitsāśāstrāt cikitsāśāstrābhyām cikitsāśāstrebhyaḥ
Genitivecikitsāśāstrasya cikitsāśāstrayoḥ cikitsāśāstrāṇām
Locativecikitsāśāstre cikitsāśāstrayoḥ cikitsāśāstreṣu

Compound cikitsāśāstra -

Adverb -cikitsāśāstram -cikitsāśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria