Declension table of ?cikitsātattvajñāna

Deva

NeuterSingularDualPlural
Nominativecikitsātattvajñānam cikitsātattvajñāne cikitsātattvajñānāni
Vocativecikitsātattvajñāna cikitsātattvajñāne cikitsātattvajñānāni
Accusativecikitsātattvajñānam cikitsātattvajñāne cikitsātattvajñānāni
Instrumentalcikitsātattvajñānena cikitsātattvajñānābhyām cikitsātattvajñānaiḥ
Dativecikitsātattvajñānāya cikitsātattvajñānābhyām cikitsātattvajñānebhyaḥ
Ablativecikitsātattvajñānāt cikitsātattvajñānābhyām cikitsātattvajñānebhyaḥ
Genitivecikitsātattvajñānasya cikitsātattvajñānayoḥ cikitsātattvajñānānām
Locativecikitsātattvajñāne cikitsātattvajñānayoḥ cikitsātattvajñāneṣu

Compound cikitsātattvajñāna -

Adverb -cikitsātattvajñānam -cikitsātattvajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria