Declension table of ?cikitsādarpaṇa

Deva

NeuterSingularDualPlural
Nominativecikitsādarpaṇam cikitsādarpaṇe cikitsādarpaṇāni
Vocativecikitsādarpaṇa cikitsādarpaṇe cikitsādarpaṇāni
Accusativecikitsādarpaṇam cikitsādarpaṇe cikitsādarpaṇāni
Instrumentalcikitsādarpaṇena cikitsādarpaṇābhyām cikitsādarpaṇaiḥ
Dativecikitsādarpaṇāya cikitsādarpaṇābhyām cikitsādarpaṇebhyaḥ
Ablativecikitsādarpaṇāt cikitsādarpaṇābhyām cikitsādarpaṇebhyaḥ
Genitivecikitsādarpaṇasya cikitsādarpaṇayoḥ cikitsādarpaṇānām
Locativecikitsādarpaṇe cikitsādarpaṇayoḥ cikitsādarpaṇeṣu

Compound cikitsādarpaṇa -

Adverb -cikitsādarpaṇam -cikitsādarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria