Declension table of ?cikīrṣya

Deva

MasculineSingularDualPlural
Nominativecikīrṣyaḥ cikīrṣyau cikīrṣyāḥ
Vocativecikīrṣya cikīrṣyau cikīrṣyāḥ
Accusativecikīrṣyam cikīrṣyau cikīrṣyān
Instrumentalcikīrṣyeṇa cikīrṣyābhyām cikīrṣyaiḥ cikīrṣyebhiḥ
Dativecikīrṣyāya cikīrṣyābhyām cikīrṣyebhyaḥ
Ablativecikīrṣyāt cikīrṣyābhyām cikīrṣyebhyaḥ
Genitivecikīrṣyasya cikīrṣyayoḥ cikīrṣyāṇām
Locativecikīrṣye cikīrṣyayoḥ cikīrṣyeṣu

Compound cikīrṣya -

Adverb -cikīrṣyam -cikīrṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria