Declension table of ?cikariṣu

Deva

NeuterSingularDualPlural
Nominativecikariṣu cikariṣuṇī cikariṣūṇi
Vocativecikariṣu cikariṣuṇī cikariṣūṇi
Accusativecikariṣu cikariṣuṇī cikariṣūṇi
Instrumentalcikariṣuṇā cikariṣubhyām cikariṣubhiḥ
Dativecikariṣuṇe cikariṣubhyām cikariṣubhyaḥ
Ablativecikariṣuṇaḥ cikariṣubhyām cikariṣubhyaḥ
Genitivecikariṣuṇaḥ cikariṣuṇoḥ cikariṣūṇām
Locativecikariṣuṇi cikariṣuṇoḥ cikariṣuṣu

Compound cikariṣu -

Adverb -cikariṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria