Declension table of ?cīvaravat

Deva

MasculineSingularDualPlural
Nominativecīvaravān cīvaravantau cīvaravantaḥ
Vocativecīvaravan cīvaravantau cīvaravantaḥ
Accusativecīvaravantam cīvaravantau cīvaravataḥ
Instrumentalcīvaravatā cīvaravadbhyām cīvaravadbhiḥ
Dativecīvaravate cīvaravadbhyām cīvaravadbhyaḥ
Ablativecīvaravataḥ cīvaravadbhyām cīvaravadbhyaḥ
Genitivecīvaravataḥ cīvaravatoḥ cīvaravatām
Locativecīvaravati cīvaravatoḥ cīvaravatsu

Compound cīvaravat -

Adverb -cīvaravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria