Declension table of ?cīvarakarman

Deva

NeuterSingularDualPlural
Nominativecīvarakarma cīvarakarmaṇī cīvarakarmāṇi
Vocativecīvarakarman cīvarakarma cīvarakarmaṇī cīvarakarmāṇi
Accusativecīvarakarma cīvarakarmaṇī cīvarakarmāṇi
Instrumentalcīvarakarmaṇā cīvarakarmabhyām cīvarakarmabhiḥ
Dativecīvarakarmaṇe cīvarakarmabhyām cīvarakarmabhyaḥ
Ablativecīvarakarmaṇaḥ cīvarakarmabhyām cīvarakarmabhyaḥ
Genitivecīvarakarmaṇaḥ cīvarakarmaṇoḥ cīvarakarmaṇām
Locativecīvarakarmaṇi cīvarakarmaṇoḥ cīvarakarmasu

Compound cīvarakarma -

Adverb -cīvarakarma -cīvarakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria