Declension table of ?cīvarakarṇika

Deva

MasculineSingularDualPlural
Nominativecīvarakarṇikaḥ cīvarakarṇikau cīvarakarṇikāḥ
Vocativecīvarakarṇika cīvarakarṇikau cīvarakarṇikāḥ
Accusativecīvarakarṇikam cīvarakarṇikau cīvarakarṇikān
Instrumentalcīvarakarṇikena cīvarakarṇikābhyām cīvarakarṇikaiḥ cīvarakarṇikebhiḥ
Dativecīvarakarṇikāya cīvarakarṇikābhyām cīvarakarṇikebhyaḥ
Ablativecīvarakarṇikāt cīvarakarṇikābhyām cīvarakarṇikebhyaḥ
Genitivecīvarakarṇikasya cīvarakarṇikayoḥ cīvarakarṇikānām
Locativecīvarakarṇike cīvarakarṇikayoḥ cīvarakarṇikeṣu

Compound cīvarakarṇika -

Adverb -cīvarakarṇikam -cīvarakarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria