Declension table of ?cītkṛta

Deva

NeuterSingularDualPlural
Nominativecītkṛtam cītkṛte cītkṛtāni
Vocativecītkṛta cītkṛte cītkṛtāni
Accusativecītkṛtam cītkṛte cītkṛtāni
Instrumentalcītkṛtena cītkṛtābhyām cītkṛtaiḥ
Dativecītkṛtāya cītkṛtābhyām cītkṛtebhyaḥ
Ablativecītkṛtāt cītkṛtābhyām cītkṛtebhyaḥ
Genitivecītkṛtasya cītkṛtayoḥ cītkṛtānām
Locativecītkṛte cītkṛtayoḥ cītkṛteṣu

Compound cītkṛta -

Adverb -cītkṛtam -cītkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria