Declension table of ?cīrī

Deva

FeminineSingularDualPlural
Nominativecīrī cīryau cīryaḥ
Vocativecīri cīryau cīryaḥ
Accusativecīrīm cīryau cīrīḥ
Instrumentalcīryā cīrībhyām cīrībhiḥ
Dativecīryai cīrībhyām cīrībhyaḥ
Ablativecīryāḥ cīrībhyām cīrībhyaḥ
Genitivecīryāḥ cīryoḥ cīrīṇām
Locativecīryām cīryoḥ cīrīṣu

Compound cīri - cīrī -

Adverb -cīri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria