Declension table of ?cīravasanā

Deva

FeminineSingularDualPlural
Nominativecīravasanā cīravasane cīravasanāḥ
Vocativecīravasane cīravasane cīravasanāḥ
Accusativecīravasanām cīravasane cīravasanāḥ
Instrumentalcīravasanayā cīravasanābhyām cīravasanābhiḥ
Dativecīravasanāyai cīravasanābhyām cīravasanābhyaḥ
Ablativecīravasanāyāḥ cīravasanābhyām cīravasanābhyaḥ
Genitivecīravasanāyāḥ cīravasanayoḥ cīravasanānām
Locativecīravasanāyām cīravasanayoḥ cīravasanāsu

Adverb -cīravasanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria