Declension table of ?cīravasana

Deva

NeuterSingularDualPlural
Nominativecīravasanam cīravasane cīravasanāni
Vocativecīravasana cīravasane cīravasanāni
Accusativecīravasanam cīravasane cīravasanāni
Instrumentalcīravasanena cīravasanābhyām cīravasanaiḥ
Dativecīravasanāya cīravasanābhyām cīravasanebhyaḥ
Ablativecīravasanāt cīravasanābhyām cīravasanebhyaḥ
Genitivecīravasanasya cīravasanayoḥ cīravasanānām
Locativecīravasane cīravasanayoḥ cīravasaneṣu

Compound cīravasana -

Adverb -cīravasanam -cīravasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria