Declension table of ?cīraprāvaraṇa

Deva

MasculineSingularDualPlural
Nominativecīraprāvaraṇaḥ cīraprāvaraṇau cīraprāvaraṇāḥ
Vocativecīraprāvaraṇa cīraprāvaraṇau cīraprāvaraṇāḥ
Accusativecīraprāvaraṇam cīraprāvaraṇau cīraprāvaraṇān
Instrumentalcīraprāvaraṇena cīraprāvaraṇābhyām cīraprāvaraṇaiḥ
Dativecīraprāvaraṇāya cīraprāvaraṇābhyām cīraprāvaraṇebhyaḥ
Ablativecīraprāvaraṇāt cīraprāvaraṇābhyām cīraprāvaraṇebhyaḥ
Genitivecīraprāvaraṇasya cīraprāvaraṇayoḥ cīraprāvaraṇānām
Locativecīraprāvaraṇe cīraprāvaraṇayoḥ cīraprāvaraṇeṣu

Compound cīraprāvaraṇa -

Adverb -cīraprāvaraṇam -cīraprāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria