Declension table of ?cīraparṇa

Deva

MasculineSingularDualPlural
Nominativecīraparṇaḥ cīraparṇau cīraparṇāḥ
Vocativecīraparṇa cīraparṇau cīraparṇāḥ
Accusativecīraparṇam cīraparṇau cīraparṇān
Instrumentalcīraparṇena cīraparṇābhyām cīraparṇaiḥ
Dativecīraparṇāya cīraparṇābhyām cīraparṇebhyaḥ
Ablativecīraparṇāt cīraparṇābhyām cīraparṇebhyaḥ
Genitivecīraparṇasya cīraparṇayoḥ cīraparṇānām
Locativecīraparṇe cīraparṇayoḥ cīraparṇeṣu

Compound cīraparṇa -

Adverb -cīraparṇam -cīraparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria