Declension table of ?cīranivasana

Deva

MasculineSingularDualPlural
Nominativecīranivasanaḥ cīranivasanau cīranivasanāḥ
Vocativecīranivasana cīranivasanau cīranivasanāḥ
Accusativecīranivasanam cīranivasanau cīranivasanān
Instrumentalcīranivasanena cīranivasanābhyām cīranivasanaiḥ cīranivasanebhiḥ
Dativecīranivasanāya cīranivasanābhyām cīranivasanebhyaḥ
Ablativecīranivasanāt cīranivasanābhyām cīranivasanebhyaḥ
Genitivecīranivasanasya cīranivasanayoḥ cīranivasanānām
Locativecīranivasane cīranivasanayoḥ cīranivasaneṣu

Compound cīranivasana -

Adverb -cīranivasanam -cīranivasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria