Declension table of ?cīrakā

Deva

FeminineSingularDualPlural
Nominativecīrakā cīrake cīrakāḥ
Vocativecīrake cīrake cīrakāḥ
Accusativecīrakām cīrake cīrakāḥ
Instrumentalcīrakayā cīrakābhyām cīrakābhiḥ
Dativecīrakāyai cīrakābhyām cīrakābhyaḥ
Ablativecīrakāyāḥ cīrakābhyām cīrakābhyaḥ
Genitivecīrakāyāḥ cīrakayoḥ cīrakāṇām
Locativecīrakāyām cīrakayoḥ cīrakāsu

Adverb -cīrakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria