Declension table of ?cīrāmbara

Deva

NeuterSingularDualPlural
Nominativecīrāmbaram cīrāmbare cīrāmbarāṇi
Vocativecīrāmbara cīrāmbare cīrāmbarāṇi
Accusativecīrāmbaram cīrāmbare cīrāmbarāṇi
Instrumentalcīrāmbareṇa cīrāmbarābhyām cīrāmbaraiḥ
Dativecīrāmbarāya cīrāmbarābhyām cīrāmbarebhyaḥ
Ablativecīrāmbarāt cīrāmbarābhyām cīrāmbarebhyaḥ
Genitivecīrāmbarasya cīrāmbarayoḥ cīrāmbarāṇām
Locativecīrāmbare cīrāmbarayoḥ cīrāmbareṣu

Compound cīrāmbara -

Adverb -cīrāmbaram -cīrāmbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria