Declension table of ?cīrāmbara

Deva

MasculineSingularDualPlural
Nominativecīrāmbaraḥ cīrāmbarau cīrāmbarāḥ
Vocativecīrāmbara cīrāmbarau cīrāmbarāḥ
Accusativecīrāmbaram cīrāmbarau cīrāmbarān
Instrumentalcīrāmbareṇa cīrāmbarābhyām cīrāmbaraiḥ cīrāmbarebhiḥ
Dativecīrāmbarāya cīrāmbarābhyām cīrāmbarebhyaḥ
Ablativecīrāmbarāt cīrāmbarābhyām cīrāmbarebhyaḥ
Genitivecīrāmbarasya cīrāmbarayoḥ cīrāmbarāṇām
Locativecīrāmbare cīrāmbarayoḥ cīrāmbareṣu

Compound cīrāmbara -

Adverb -cīrāmbaram -cīrāmbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria