Declension table of cīra

Deva

NeuterSingularDualPlural
Nominativecīram cīre cīrāṇi
Vocativecīra cīre cīrāṇi
Accusativecīram cīre cīrāṇi
Instrumentalcīreṇa cīrābhyām cīraiḥ
Dativecīrāya cīrābhyām cīrebhyaḥ
Ablativecīrāt cīrābhyām cīrebhyaḥ
Genitivecīrasya cīrayoḥ cīrāṇām
Locativecīre cīrayoḥ cīreṣu

Compound cīra -

Adverb -cīram -cīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria