Declension table of cīra

Deva

MasculineSingularDualPlural
Nominativecīraḥ cīrau cīrāḥ
Vocativecīra cīrau cīrāḥ
Accusativecīram cīrau cīrān
Instrumentalcīreṇa cīrābhyām cīraiḥ cīrebhiḥ
Dativecīrāya cīrābhyām cīrebhyaḥ
Ablativecīrāt cīrābhyām cīrebhyaḥ
Genitivecīrasya cīrayoḥ cīrāṇām
Locativecīre cīrayoḥ cīreṣu

Compound cīra -

Adverb -cīram -cīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria