Declension table of ?cīrṇavrata

Deva

MasculineSingularDualPlural
Nominativecīrṇavrataḥ cīrṇavratau cīrṇavratāḥ
Vocativecīrṇavrata cīrṇavratau cīrṇavratāḥ
Accusativecīrṇavratam cīrṇavratau cīrṇavratān
Instrumentalcīrṇavratena cīrṇavratābhyām cīrṇavrataiḥ cīrṇavratebhiḥ
Dativecīrṇavratāya cīrṇavratābhyām cīrṇavratebhyaḥ
Ablativecīrṇavratāt cīrṇavratābhyām cīrṇavratebhyaḥ
Genitivecīrṇavratasya cīrṇavratayoḥ cīrṇavratānām
Locativecīrṇavrate cīrṇavratayoḥ cīrṇavrateṣu

Compound cīrṇavrata -

Adverb -cīrṇavratam -cīrṇavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria