Declension table of ?cīnavaṅga

Deva

NeuterSingularDualPlural
Nominativecīnavaṅgam cīnavaṅge cīnavaṅgāni
Vocativecīnavaṅga cīnavaṅge cīnavaṅgāni
Accusativecīnavaṅgam cīnavaṅge cīnavaṅgāni
Instrumentalcīnavaṅgena cīnavaṅgābhyām cīnavaṅgaiḥ
Dativecīnavaṅgāya cīnavaṅgābhyām cīnavaṅgebhyaḥ
Ablativecīnavaṅgāt cīnavaṅgābhyām cīnavaṅgebhyaḥ
Genitivecīnavaṅgasya cīnavaṅgayoḥ cīnavaṅgānām
Locativecīnavaṅge cīnavaṅgayoḥ cīnavaṅgeṣu

Compound cīnavaṅga -

Adverb -cīnavaṅgam -cīnavaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria