Declension table of ?cīnapiṣṭamaya

Deva

NeuterSingularDualPlural
Nominativecīnapiṣṭamayam cīnapiṣṭamaye cīnapiṣṭamayāni
Vocativecīnapiṣṭamaya cīnapiṣṭamaye cīnapiṣṭamayāni
Accusativecīnapiṣṭamayam cīnapiṣṭamaye cīnapiṣṭamayāni
Instrumentalcīnapiṣṭamayena cīnapiṣṭamayābhyām cīnapiṣṭamayaiḥ
Dativecīnapiṣṭamayāya cīnapiṣṭamayābhyām cīnapiṣṭamayebhyaḥ
Ablativecīnapiṣṭamayāt cīnapiṣṭamayābhyām cīnapiṣṭamayebhyaḥ
Genitivecīnapiṣṭamayasya cīnapiṣṭamayayoḥ cīnapiṣṭamayānām
Locativecīnapiṣṭamaye cīnapiṣṭamayayoḥ cīnapiṣṭamayeṣu

Compound cīnapiṣṭamaya -

Adverb -cīnapiṣṭamayam -cīnapiṣṭamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria