Declension table of ?cīnapiṣṭamaya

Deva

MasculineSingularDualPlural
Nominativecīnapiṣṭamayaḥ cīnapiṣṭamayau cīnapiṣṭamayāḥ
Vocativecīnapiṣṭamaya cīnapiṣṭamayau cīnapiṣṭamayāḥ
Accusativecīnapiṣṭamayam cīnapiṣṭamayau cīnapiṣṭamayān
Instrumentalcīnapiṣṭamayena cīnapiṣṭamayābhyām cīnapiṣṭamayaiḥ cīnapiṣṭamayebhiḥ
Dativecīnapiṣṭamayāya cīnapiṣṭamayābhyām cīnapiṣṭamayebhyaḥ
Ablativecīnapiṣṭamayāt cīnapiṣṭamayābhyām cīnapiṣṭamayebhyaḥ
Genitivecīnapiṣṭamayasya cīnapiṣṭamayayoḥ cīnapiṣṭamayānām
Locativecīnapiṣṭamaye cīnapiṣṭamayayoḥ cīnapiṣṭamayeṣu

Compound cīnapiṣṭamaya -

Adverb -cīnapiṣṭamayam -cīnapiṣṭamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria