Declension table of cīnapiṣṭa

Deva

NeuterSingularDualPlural
Nominativecīnapiṣṭam cīnapiṣṭe cīnapiṣṭāni
Vocativecīnapiṣṭa cīnapiṣṭe cīnapiṣṭāni
Accusativecīnapiṣṭam cīnapiṣṭe cīnapiṣṭāni
Instrumentalcīnapiṣṭena cīnapiṣṭābhyām cīnapiṣṭaiḥ
Dativecīnapiṣṭāya cīnapiṣṭābhyām cīnapiṣṭebhyaḥ
Ablativecīnapiṣṭāt cīnapiṣṭābhyām cīnapiṣṭebhyaḥ
Genitivecīnapiṣṭasya cīnapiṣṭayoḥ cīnapiṣṭānām
Locativecīnapiṣṭe cīnapiṣṭayoḥ cīnapiṣṭeṣu

Compound cīnapiṣṭa -

Adverb -cīnapiṣṭam -cīnapiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria