Declension table of cīnapaṭṭa

Deva

MasculineSingularDualPlural
Nominativecīnapaṭṭaḥ cīnapaṭṭau cīnapaṭṭāḥ
Vocativecīnapaṭṭa cīnapaṭṭau cīnapaṭṭāḥ
Accusativecīnapaṭṭam cīnapaṭṭau cīnapaṭṭān
Instrumentalcīnapaṭṭena cīnapaṭṭābhyām cīnapaṭṭaiḥ cīnapaṭṭebhiḥ
Dativecīnapaṭṭāya cīnapaṭṭābhyām cīnapaṭṭebhyaḥ
Ablativecīnapaṭṭāt cīnapaṭṭābhyām cīnapaṭṭebhyaḥ
Genitivecīnapaṭṭasya cīnapaṭṭayoḥ cīnapaṭṭānām
Locativecīnapaṭṭe cīnapaṭṭayoḥ cīnapaṭṭeṣu

Compound cīnapaṭṭa -

Adverb -cīnapaṭṭam -cīnapaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria