Declension table of cīnāṃśuka

Deva

NeuterSingularDualPlural
Nominativecīnāṃśukam cīnāṃśuke cīnāṃśukāni
Vocativecīnāṃśuka cīnāṃśuke cīnāṃśukāni
Accusativecīnāṃśukam cīnāṃśuke cīnāṃśukāni
Instrumentalcīnāṃśukena cīnāṃśukābhyām cīnāṃśukaiḥ
Dativecīnāṃśukāya cīnāṃśukābhyām cīnāṃśukebhyaḥ
Ablativecīnāṃśukāt cīnāṃśukābhyām cīnāṃśukebhyaḥ
Genitivecīnāṃśukasya cīnāṃśukayoḥ cīnāṃśukānām
Locativecīnāṃśuke cīnāṃśukayoḥ cīnāṃśukeṣu

Compound cīnāṃśuka -

Adverb -cīnāṃśukam -cīnāṃśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria