Declension table of ?cihnabhūta

Deva

NeuterSingularDualPlural
Nominativecihnabhūtam cihnabhūte cihnabhūtāni
Vocativecihnabhūta cihnabhūte cihnabhūtāni
Accusativecihnabhūtam cihnabhūte cihnabhūtāni
Instrumentalcihnabhūtena cihnabhūtābhyām cihnabhūtaiḥ
Dativecihnabhūtāya cihnabhūtābhyām cihnabhūtebhyaḥ
Ablativecihnabhūtāt cihnabhūtābhyām cihnabhūtebhyaḥ
Genitivecihnabhūtasya cihnabhūtayoḥ cihnabhūtānām
Locativecihnabhūte cihnabhūtayoḥ cihnabhūteṣu

Compound cihnabhūta -

Adverb -cihnabhūtam -cihnabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria