Declension table of ?cihnabhūta

Deva

MasculineSingularDualPlural
Nominativecihnabhūtaḥ cihnabhūtau cihnabhūtāḥ
Vocativecihnabhūta cihnabhūtau cihnabhūtāḥ
Accusativecihnabhūtam cihnabhūtau cihnabhūtān
Instrumentalcihnabhūtena cihnabhūtābhyām cihnabhūtaiḥ
Dativecihnabhūtāya cihnabhūtābhyām cihnabhūtebhyaḥ
Ablativecihnabhūtāt cihnabhūtābhyām cihnabhūtebhyaḥ
Genitivecihnabhūtasya cihnabhūtayoḥ cihnabhūtānām
Locativecihnabhūte cihnabhūtayoḥ cihnabhūteṣu

Compound cihnabhūta -

Adverb -cihnabhūtam -cihnabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria