Declension table of ?ciṅgaṭī

Deva

FeminineSingularDualPlural
Nominativeciṅgaṭī ciṅgaṭyau ciṅgaṭyaḥ
Vocativeciṅgaṭi ciṅgaṭyau ciṅgaṭyaḥ
Accusativeciṅgaṭīm ciṅgaṭyau ciṅgaṭīḥ
Instrumentalciṅgaṭyā ciṅgaṭībhyām ciṅgaṭībhiḥ
Dativeciṅgaṭyai ciṅgaṭībhyām ciṅgaṭībhyaḥ
Ablativeciṅgaṭyāḥ ciṅgaṭībhyām ciṅgaṭībhyaḥ
Genitiveciṅgaṭyāḥ ciṅgaṭyoḥ ciṅgaṭīnām
Locativeciṅgaṭyām ciṅgaṭyoḥ ciṅgaṭīṣu

Compound ciṅgaṭi - ciṅgaṭī -

Adverb -ciṅgaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria