Declension table of ?ciṅgaṭa

Deva

MasculineSingularDualPlural
Nominativeciṅgaṭaḥ ciṅgaṭau ciṅgaṭāḥ
Vocativeciṅgaṭa ciṅgaṭau ciṅgaṭāḥ
Accusativeciṅgaṭam ciṅgaṭau ciṅgaṭān
Instrumentalciṅgaṭena ciṅgaṭābhyām ciṅgaṭaiḥ ciṅgaṭebhiḥ
Dativeciṅgaṭāya ciṅgaṭābhyām ciṅgaṭebhyaḥ
Ablativeciṅgaṭāt ciṅgaṭābhyām ciṅgaṭebhyaḥ
Genitiveciṅgaṭasya ciṅgaṭayoḥ ciṅgaṭānām
Locativeciṅgaṭe ciṅgaṭayoḥ ciṅgaṭeṣu

Compound ciṅgaṭa -

Adverb -ciṅgaṭam -ciṅgaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria