Declension table of ?cidvilāsa

Deva

MasculineSingularDualPlural
Nominativecidvilāsaḥ cidvilāsau cidvilāsāḥ
Vocativecidvilāsa cidvilāsau cidvilāsāḥ
Accusativecidvilāsam cidvilāsau cidvilāsān
Instrumentalcidvilāsena cidvilāsābhyām cidvilāsaiḥ cidvilāsebhiḥ
Dativecidvilāsāya cidvilāsābhyām cidvilāsebhyaḥ
Ablativecidvilāsāt cidvilāsābhyām cidvilāsebhyaḥ
Genitivecidvilāsasya cidvilāsayoḥ cidvilāsānām
Locativecidvilāse cidvilāsayoḥ cidvilāseṣu

Compound cidvilāsa -

Adverb -cidvilāsam -cidvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria